A 428-11 Rāmavinoda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 428/11
Title: Rāmavinoda
Dimensions: 28.4 x 10.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1674
Acc No.: NAK 4/751
Remarks:
Reel No. A 428-11 Inventory No. 57272
Title Rāmavinoda
Author Rāmadaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 28. 5 x 10.8 cm
Folios 6
Lines per Folio 13–14
Foliation figures in the upper left-hand margin under the abbreviation rāmavinode and in the lower right-hand margin under the word rāma on the verso
Date of Copying ŚS 1674
Place of Deposit NAK
Accession No. 4/751
Manuscript Features
The text runs Saṃvatsaraphalādhyāya.
Recto and verso are mutually disorder.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yo nirguṇo guṇamayaṃ vitanoti viśvaṃ
tāpatrayaṃ harati yas tapano py ajasraṃ |
kālātmako jagati jīvayate ca jaṃtūn
(2) brahmāṇḍasaṃpuṭamaṇiṃ ⟪dvi⟫[[dyu]]maṇiṃ tam īḍe | 1 |
yātābdā yama2varjitā naga7guṇāḥ śūnyāṃbarāṃgo600ddhṛto
bhādyaṃ labdhamitābda⟪netradahanā32⟫[[vedadahanā34]](3)ḍhyaṃ śābdaśakredutaḥ114 |
dig10bhāgāptakalāyutaṃ prabhavato bdāḥ ṣaṣṭi60śeṣāḥ smṛtāḥ
śeṣāṃśā ravibhir hatā dinamukhaṃ meṣārka(4)taḥ prāg bhavet | 2 | (fol. 1v1–4)
End
dvinighnaṃ tribhir yuktam udbhijārādyaṃḍajasvedajā naṃ (14) ⟪syu⟫ viṃśopakāḥ syuḥ | 7 |
śāko ga7ghnoka9hṛccheṣaṃ dvi2ghnaṃ tryāḍhyam avāptataḥ |
sapta sthāpyās tadaṃkāś ca śalabhā mūṣakāḥ śukāḥ | 8 |
(15) ///me tāmraṃ svacakraṃ ca paracakram itītayaḥ | | (fol. 6r13–15)
Colophon
iti śrīrāmadaivajñaviracite rāmavinode saṃvatsarādiphalādhyāyaḥ | | śāke 1674 mā 8 ti 30 likhi/// (fol. 6r15)
Microfilm Details
Reel No. A 428/11
Date of Filming 05-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/JU
Date 15-05-2006
Bibliography