A 428-11 Rāmavinoda

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/11
Title: Rāmavinoda
Dimensions: 28.4 x 10.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1674
Acc No.: NAK 4/751
Remarks:


Reel No. A 428-11 Inventory No. 57272

Title Rāmavinoda

Author Rāmadaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 28. 5 x 10.8 cm

Folios 6

Lines per Folio 13–14

Foliation figures in the upper left-hand margin under the abbreviation rāmavinode and in the lower right-hand margin under the word rāma on the verso

Date of Copying ŚS 1674

Place of Deposit NAK

Accession No. 4/751

Manuscript Features

The text runs Saṃvatsaraphalādhyāya.

Recto and verso are mutually disorder.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  ||

yo nirguṇo guṇamayaṃ vitanoti viśvaṃ

tāpatrayaṃ harati yas tapano py ajasraṃ |

kālātmako jagati jīvayate ca jaṃtūn

(2) brahmāṇḍasaṃpuṭamaṇiṃ ⟪dvi⟫[[dyu]]maṇiṃ tam īḍe | 1 |

yātābdā yama2varjitā naga7guṇāḥ śūnyāṃbarāṃgo600ddhṛto

bhādyaṃ labdhamitābda⟪netradahanā32⟫[[vedadahanā34]](3)ḍhyaṃ śābdaśakredutaḥ114 |

dig10bhāgāptakalāyutaṃ prabhavato bdāḥ ṣaṣṭi60śeṣāḥ smṛtāḥ

śeṣāṃśā ravibhir hatā dinamukhaṃ meṣārka(4)taḥ prāg bhavet | 2 | (fol. 1v1–4)

End

dvinighnaṃ tribhir yuktam udbhijārādyaṃḍajasvedajā naṃ (14) ⟪syu⟫ viṃśopakāḥ syuḥ | 7 | 

śāko ga7ghnoka9hṛccheṣaṃ dvi2ghnaṃ tryāḍhyam avāptataḥ | 

sapta sthāpyās tadaṃkāś ca śalabhā mūṣakāḥ śukāḥ | 8 |

(15) ///me tāmraṃ svacakraṃ ca paracakram itītayaḥ |  | (fol. 6r13–15)

Colophon

iti śrīrāmadaivajñaviracite rāmavinode saṃvatsarādiphalādhyāyaḥ |  | śāke 1674 mā 8 ti 30 likhi/// (fol. 6r15)

Microfilm Details

Reel No. A 428/11

Date of Filming 05-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 15-05-2006

Bibliography